24 samantamukhaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

२४ समन्तमुखपरिवर्तः

24 samantamukhaparivartaḥ||



atha khalu akṣayamatirbodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmya bhagavantametadavocat-kena kāraṇena bhagavan avalokiteśvaro bodhisattvo mahāsattvo'valokiteśvara ityucyate? evamukte bhagavānakṣayamatiṃ bodhisattvaṃ mahāsattvametadavocat-iha kulaputra yāvanti sattvakoṭīnayutaśatasahasrāṇi yāni duḥkhāni pratyuanubhavanti, tāni sacedavalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ śṛṇuyuḥ, te sarve tasmādduḥkhaskandhād parimucyeran| ye ca kulaputra sattvā avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ dhārayiṣyanti, sacette mahatyagniskandhe prapateyuḥ, sarve te avalokiteśvarasya bodhisattvasya mahāsattvasya tejasā tasmānmahato'gniskandhāt parimucyeran| sacet punaḥ kulaputra sattvā nadībhiruhyamānā avalokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryuḥ, sarvāstā nadyasteṣāṃ sattvānāṃ gādhaṃ dadyuḥ| sacet punaḥ kulaputra sāgaramadhye vahanābhirūḍhānāṃ sattvakoṭīnayutaśatasahasrāṇāṃ hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravālāśmagarbhamusāragalvalohitamuktādīnāṃ kṛtanidhīnāṃ sa potasteṣāṃ kālikāvātena rākṣasīdvīpe kṣiptaḥ syāt, tasmiṃśca kaścidevaikaḥ sattvaḥ syāt yo'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryāt, sarve te parimucyeraṃstasmād rākṣasīdvīpāt| anena khalu punaḥ kulaputra kāraṇena avalokiteśvaro bodhisattvo mahāsattvo'valokiteśvara iti saṃjñāyate||



sacet kulaputra kaścideva vadhyotsṛṣṭo'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryāt, tāni teṣāṃ vadhyaghātakānāṃ śastrāṇi vikīryeran| sacet khalu punaḥ kulaputra ayaṃ trisāhasramahāsāhasro lokadhāturyakṣarākṣasaiḥ paripūrṇo bhavet, te'valokiteśvarasya mahāsattvasya nāmadheyagrahaṇena duṣṭacittā draṣṭumapyaśaktāḥ syuḥ| sacetkhalu punaḥ kulaputra kaścideva sattvo dārvāyasmayairhaḍinigaḍabandhanairbaddho bhavet, aparādhyanaparādhī vā, tasyāvalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyagrahaṇena kṣipraṃ tāni haḍinigaḍabandhanāni vivaramanuprayacchanti| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||



sacetkulaputra ayaṃ trisāhasramahāsāhasro lokadhāturdhūrtairamitraiścauraiśca śastrapāṇibhiḥ paripūrṇo bhavet, tasmiṃścaikaḥ sārthavāho mahāntaṃ sārthaṃ ratnāḍhyamanardhyaṃ gṛhītvā gacchet| te gacchantastāṃścaurān dhūrtān śatrūṃśca śastrahastān paśyeyuḥ| dṛṣṭvā ca punarbhītāstrastā aśaraṇamātmānaṃ saṃjānīyuḥ| sa ca sārthavāhastaṃ sārthamevaṃ brūyāt-mā bhaiṣṭa kulaputrāḥ, mā bhaiṣṭa, abhayaṃdadamavalokiteśvaraṃ bodhisattvaṃ mahāsattvamekasvareṇa sarve samākrandadhvam| tato yūyamasmāccaurabhayādamitrabhayāt kṣiprameva parimokṣyadhve| atha khalu sarva eva sa sārthaḥ ekasvareṇa avalokiteśvaramākrandet-namo namastasmai abhayaṃdadāyāvalokiteśvarāya bodhisattvāya mahāsattvāyeti|| sahanāmagrahaṇenaiva sa sārthaḥ sarvabhayebhyaḥ parimukto bhavet| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||



ye kulaputra rāgacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatarāgā bhavanti| ye dveṣacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatadveṣā bhavanti| ye mohacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatamohā bhavanti| evaṃ maharddhikaḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ||



yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya putrakāmo mātṛgrāmo namaskāraṃ karoti, tasya putraḥ prajāyate abhirūpaḥ prāsādiko darśanīyaḥ| putralakṣaṇasamanvāgato bahujanapriyo manāpo'varopitakuśalamūlaśca bhavati| yo dārikāmabhinandati, tasya dārikā prajāyate abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkaratayā samanvāgatā dārikā-lakṣaṇasamanvāgatā bahujanapriyā manāpā avaropitakuśalabhūlā ca bhavati| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||



ye ca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kariṣyanti, nāmadheyaṃ ca dhārayiṣyanti, teṣāmamoghaphalaṃ bhavati| yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kariṣyati, nāmadheyaṃ ca dhārayiṣyati, yaśca dvāṣaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ namaskāraṃ kuryāt, nāmadheyāni ca dhārayet, yaśca tāvatāmeva buddhānāṃ bhagavatāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pūjāṃ kuryāt, tatkiṃ manyase kulaputra kiyantaṃ sa kulaputro vā kuladuhitā vā tatonidānaṃ puṇyābhisaṃskāraṃ prasavet? evamukte akṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṃ bahuṃ puṇyābhisaṃskāraṃ prasavet| bhagavānāha-yaśca kulaputra tāvatāṃ buddhānāṃ bhagavatāṃ satkāraṃ kṛtvā puṇyābhisaṃskāraḥ, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya antaśa ekamapi namaskāraṃ kuryāt nāmadheyaṃ ca dhārayet, samo'nadhiko'natirekaḥ puṇyābhisaṃskāraḥ ubhayato bhavet| yaśca teṣāṃ dvāṣaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ satkāraṃ kuryāt nāmadheyāni ca dhārayet, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kuryāt nāmadheyaṃ ca dhārayet, etāvubhau puṇyaskandhau na sukarau kṣapayituṃ kalpakoṭīnayutaśatasahasrairapi| evamaprameyaṃ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadhāraṇāt puṇyam||



atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-kathaṃ bhagavan avalokiteśvaro bodhisattvo mahāsattvo'syāṃ sahāyāṃ lokadhātau pravicarati? kathaṃ sattvānāṃ dharmaṃ deśayati? kīdṛśaścāvalokiteśvarasya bodhisattvasya mahāsattvasyopāyakauśalyaviṣayaḥ? evamukte bhagavānakṣayamatiṃ bodhisattvaṃ mahāsattvametadavocat-santi kulaputra lokadhātavaḥ yeṣvavalokiteśvaro bodhisattvo mahāsattvo buddharūpeṇa sattvānāṃ dharmaṃ deśayati| santi lokadhātavaḥ, yeṣvavalokiteśvaro bodhisattvo mahāsattvo bodhisattvarūpeṇa sattvānāṃ dharmaṃ deśayati| keṣāṃcit pratyekabuddharūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃcicchrāvakarūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃcid brahmarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃcicchakrarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ dharmaṃ deśayati|| keṣāṃcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| yakṣavaineyānāṃ sattvānāṃ yakṣarūpeṇa dharmaṃ deśayati| īśvaravaineyānāṃ sattvānāmīśvararūpeṇa, maheśvaravaineyānāṃ sattvānāṃ maheśvararūpeṇa dharmaṃ deśayati| cakravartirājavaineyānāṃ sattvānāṃ cakravartirājarūpeṇa dharmaṃ deśayati| piśācavaineyānāṃ sattvānāṃ piśācarūpeṇa dharmaṃ deśayati| vaiśravaṇavaineyānāṃ sattvānāṃ vaiśravaṇarūpeṇa dharmaṃ deśayati|



senāpativaineyānāṃ sattvānāṃ senāpatirūpeṇa dharmaṃ deśayati| brāhmaṇavaineyānāṃ sattvānāṃ brāhmaṇarūpeṇa dharmaṃ deśayati| vajrapāṇivaineyānāṃ sattvānāṃ vajrapāṇirūpeṇa dharmaṃ deśayati| evamacintyaguṇasamanvāgataḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ| tasmāttarhi kulaputra avalokiteśvaraṃ bodhisattvaṃ mahāsattvaṃ pūjayadhvam| eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattvo bhītānāṃ sattvānāmabhayaṃ dadāti| anena kāraṇena abhayaṃdada iti saṃjñāyate iha sahāyāṃ lokadhātau||



atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-dāsyāmo vayaṃ bhagavan avalokiteśvarāya bodhisattvāya mahāsattvāya dharmaprābhṛtaṃ dharmācchādam| bhagavānāhayasyedānīṃ kulaputra kālaṃ manyase| atha khalvakṣayamatirbodhasattvo mahāsattvaḥ svakaṇṭhādavartāya śatasahasramūlyaṃ muktāhāramavalokiteśvarāya bodhisattvāya mahāsattvāya dharmācchādamanuprayacchati sma-pratīccha satpuruṣa imaṃ dharmācchādaṃ mamāntikāt| sa na pratīcchati sma| atha khalvakṣayamatirbodhisattvo mahāsattvo'valokiteśvaraṃ bodhisattvaṃ mahāsattvametadavocat-pratigṛhāṇa tvaṃ kulaputra imaṃ muktāhāramasmākamanukampāmupādāya| atha khalvavalokiteśvaro bodhisattvo mahāsattvo'kṣayamaterbodhisattvasya mahāsattvasyāntikāt taṃ muktāhāraṃ pratigṛhṇāti sma akṣayamaterbodhisattvasya mahasattvasyānukampāmupādāya, tāsāṃ ca catasṛṇāṃ parṣadāṃ teṣāṃ ca devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāṇāmanukampāmupādāya| pratigṛhya ca dvau pratyaṃśau kṛtavān| kṛtvā caikaṃ pratyaṃśaṃ bhagavate śākyamunaye dadāti sma, dvitīyaṃ pratyaṃśaṃ bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya ratnastūpe samupanāmayāyāsa| īdṛśyā kulaputra vikurvayā avalokiteśvaro bodhisattvo mahāsattvo'syāṃ sahāyāṃ lokadhātāvanuvicarati||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



citradhvaja akṣayomatī

etamarthaṃ paripṛcchi kāraṇāt||

kenā jinaputra hetunā

ucyate hi avalokiteśvaraḥ||1||



atha sa diśatā vilokiyā

praṇidhīsāgaru akṣayomati|

citradhvajo'dhyabhāṣata

śṛṇu caryāmavalokiteśvare||2||



kalpaśata nekakoṭyacintiyā

bahubuddhāna sahasrakoṭibhiḥ|

praṇidhāna yathā viśodhitaṃ

statha śṛṇvāhi mama pradeśataḥ||3||



śravaṇo atha darśano'pi ca

anupūrvaṃ ca tathā anusmṛtiḥ|

bhavatīha amogha prāṇināṃ

sarvaduḥkhabhavaśokanāśakaḥ||4||



saci agnikhadāya pātayed

ghatanārthāya praduṣṭamānasaḥ|

smarato avalokiteśvaraṃ

abhisikto iva agni śāmyati||5||



saci sāgaradurgi pātaye-

nnāgamakarasurabhūtaālaye|

smarato avalokiteśvaraṃ

jalarāje na kadācisīdati||6||



saci merutalātu pātayed

ghatanārthāya praduṣṭamānasaḥ|

smarato avalokiteśvaraṃ

sūryabhūto va nabhe pratiṣṭhati||7||



vajrāmaya parvato yadi

ghatanārthāya hi mūrdhni oṣaret|

smarato avalokiteśvaraṃ

romakūpa na prabhonti hiṃsitum||8||



saci śatrugaṇaiḥ parīvṛtaḥ

śastrahastairvihiṃsacetasaiḥ|

smarato avalokiteśvaraṃ

maitracitta tada bhonti tatkṣaṇam||9||



saci āghatane upasthito

vadhyaghātanavaśaṃgato bhavet|

smarato avalokiteśvaraṃ

khaṇḍakhaṇḍa tada śastra gacchiyuḥ||10||



saci dārumayairayomayai-

rhaḍinigaḍairiha baddhabandhanaiḥ|

smarato avalokiteśvaraṃ

kṣiprameva vipaṭanti bandhanā||11||



mantrā bala vidya oṣadhī

bhūta vetāla śarīranāśakā|

smarato avalokiteśvaraṃ

tān gacchanti yataḥ pravartitāḥ||12||



saci ojaharaiḥ parīvṛto

nāgayakṣasurabhūtarākṣasaiḥ|

smarato avalokiteśvaraṃ

romakūpa na prabhonti hiṃsitum||13||



saci vyālamṛgaiḥ parīvṛta-

stīkṣṇadaṃṣṭranakharairmahābhayaiḥ|

smarato avalokiteśvaraṃ

kṣipra gacchanti diśā anantataḥ||14||



saci dṛṣṭiviṣaiḥ parīvṛto

jvalanārciśikhiduṣṭadāruṇaiḥ|

smarato avalokiteśvaraṃ

kṣiprameva te bhonti nirviṣāḥ||15||



gambhīra savidyu niścarī

meghavajrāśani vāriprasravāḥ|

smarato avalokiteśvaraṃ

kṣiprameva praśamanti tatkṣaṇam||16||



bahuduḥkhaśatairupadrutān

sattva dṛṣṭva bahuduḥkhapīḍitān|

śubhajñānabalo vilokiyā

tena trātaru gaje sadevake||17||



ṛddhībalapāramiṃgato

vipulajñāna upāyaśikṣitaḥ|

sarvatra daśaddiśī jage

sarvakṣetreṣu aśeṣa dṛśyate||18||



ye ca akṣaṇadurgatī bhayā

narakatiryagyamasya śāsane|

jātījaravyādhipīḍitā

anupūrvaṃ praśamanti prāṇinām||19||



atha khalu akṣamatirhṛṣṭatuṣṭamanā imā gāthā abhāṣata—



śubhalocana maitralocanā

prajñājñānaviśiṣṭalocanā|

kṛpalocana śuddhalocanā

premaṇīya sumukhā sulocanā||20||



amalāmalanirmalaprabhā

vitimira jñānadivākaraprabhā|

apahṛtānilajvalaprabhā

pratapanto jagatī virocase||21||



kṛpasadguṇamaitragarjitā

śubhaguṇa maitramanā mahāghanā|

kleśāgni śamesi prāṇināṃ

dharmavarṣaṃ amṛtaṃ pravarṣasi||22||



kalahe ca vivādavigrahe

narasaṃgrāmagate mahābhaye|

smarato avalokiteśvaraṃ

praśameyā arisaṃgha pāpakā||23||



meghasvara dundubhisvaro

jaladharagarjita brahmasusvaraḥ|

svaramaṇḍalapāramiṃgataḥ

smaraṇīyo avalokiteśvaraḥ||24||



smarathā smarathā sa kāṅkṣathā

śuddhasattvaṃ avalokiteśvaram|

maraṇe vyasane upadrave

trāṇu bhoti śaraṇaṃ parāyaṇam||25||



sarvaguṇasya pāramiṃgataḥ

sarvasattvakṛpamaitralocano|

guṇabhūta mahāguṇodadhī

vandanīyo avalokiteśvaraḥ||26||



yo'sau anukampako jage

buddha bheṣyati anāgate'dhvani|

sarvaduḥkhabhayaśokanāśakaṃ

praṇamāmī avalokiteśvaram||27||



lokeśvara rājanāyako

bhikṣudharmākaru lokapūjito|

bahukalpaśatāṃścaritva ca

prāptu bodhi virajāṃ anuttarām||28||



sthita dakṣiṇavāmatastathā

vījayanta amitābhanāyakam|

māyopamatā samādhinā

sarvakṣetre jina gatva pūjiṣu||29||



diśi paścimataḥ sukhākarā

lokadhātu virajā sukhāvatī|

yatra eṣa amitābhanāyakaḥ

saṃprati tiṣṭhati sattvasārathiḥ||30||



na ca istriṇa tatra saṃbhavo

nāpi ca maithunadharma sarvaśaḥ|

upapāduka te jinorasāḥ

padmagarbheṣu niṣaṇṇa nirmalāḥ||31||



so caiva amitābhanāyakaḥ

padmagarbhe viraje manorame|

siṃhāsani saṃniṣaṇṇako

śālarajo va yathā virājate||32||



so'pi tathā lokanāyako

yasya nāsti tribhavesmi sādṛśaḥ|

yanme puṇya stavitva saṃcitaṃ

kṣipra bhomi yatha tvaṃ narottama||33|| iti||



atha khalu dharaṇiṃdharo bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmya bhagavantametadavocat-na te bhagavan sattvāḥ avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ye'valokiteśvarasya bodhisattvasya mahāsattvasyemaṃ dharmaparyāyaparivartaṃ śroṣyanti avalokiteśvarasya bodhisattvasya mahāsattvasya vikurvānirdeśaṃ samantamukhaparivartaṃ nāma avalokiteśvarasya bodhisattvasya vikurvaṇaprātihāryam||



asmin khalu punaḥ samantamukhaparivarte bhagavatā nirdeśyamāne tasyāḥ parṣadaścaturaśītināṃ prāṇisahasrāṇāmasamasamāyāmanuttarāyāṃ samyaksaṃbodhau cittānyutpannānyabhūvan||



iti śrīsaddharmapuṇḍarīke dharmaparyāye samantamukhaparivarto nāmāvalokiteśvara-

vikurvaṇanirdeśaścaturviśatimaḥ||